Wednesday 30 December 2015

心经梵唱(可爱童声好听版) heart sutra

Āryā valokiteśvara bodhisattva gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo 聖--------觀自在---------菩薩--------行深-------般若---波羅蜜多---行---的時候 Vya-valokayati sma paṃca-skandhā a-sattāś ca sva-bhāva śūnyām paśyati sma ¦ 照-----------------見-------五------蘊-----那些 ---和-----自-----------性-------空-----現 Iha--śāriputra rūpaṃ śūnyaṃ, śūnyata iva rūpaṃ. 啊!舍利子!-----色------空--------空性---是----色 rūpān na pṛthak śūnyatā śūnya tāyā na pṛthag sā rūpaṃ 色----不---異-------空-------空-----亦---不---異---就是---色 yad rūpaṃ sā śūnyatā yād śūnyatā sa rūpaṃ 是---色-----就是-----空---是---空----就是---空! Evam- eva vedanā – samyak samskāra vijñānāṃ. 亦復----如是----受-------想----------行--------識! Iha--Sāriputra sarva--dharmā śūnyatā-lakṣaṇā 啊!---舍利子---一切------諸法 ------空-------相 anutpannā aniruddhā amalā avimalā nonā aparipūrṇāḥ. ----不生-------不滅-------不淨----不垢----不增------不減 Tasmāc--Sāriputra śūnya tāyāṃ na rūpaṃ na vedanā na saṃjñā na saṃskārā na vijñānāṃ ¦ 是故-----舍利子----空---狀態中---無---色---無---受----無---想-----無-----行------無-----識 na cakṣuḥ- śrotra- ghrāṇa- jihvā –kāya- manāṃsī ¦ 無-----眼------耳------鼻------舌------身--------意! na rūpa śabda gandha rasa spraṣṭavya dharmāḥ ¦ 無---色-----身-----香-------味------觸--------法! na cakṣur dhātur yāvan na mano vijñāna dhātuḥ ¦ 無---眼------界-----乃至----無---意------識-------界! na vidyā na vidyā kṣayo 無--無明--無--無明----盡 yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo 乃至---無-----老死--------無-----老死-------盡 na duḥkha samudaya nirodha mārgā 無---苦---------集---------滅--------道 na jñānaṃ na prāptiḥ na abhi-samaya. 無--智-----無----得---(究竟??????) tasmād aprāptitvād bodhisattvāṇāṃ prajñā pāramitām āśritya viharaty acittāvaraṇaḥ ¦ 因無-------得故---------菩提薩埵-------般若----波羅蜜多-----依…而(故)—住心於---無念無罣礙! cittāvaraṇa nā stitvād atrasto viparyāsātikrānto niṣṭha nirvāṇaṃ ¦ 心無罣礙---無--有相----離恐怖-------顛倒遠行------究竟-------涅槃。 Tryadhva vyavasthitā sarva buddhā prajñā pāramitām āśrity ānuttarāṃ samyaksam bodhim 三世--------所經-------一切-----佛-----般若---波羅蜜多--依而---阿耨多羅----三藐三-------菩提 abhi saṃ buddhāḥ ¦ 究----竟----成佛 tasmāj jñātavyaṃ 是故----應知- prajñā pāramitā mahā mantra maha vidyā mantra anuttara mantra asama-samati mantra 般若---波羅蜜多---大-----咒-------大----明-----咒--------無上----咒-------無平等---------咒- Sarva duḥkha praśamanaḥ ¦ 一切----苦-------外息滅 satyam amithyatvāt ¦ 真實-----不虛由於 Prajña pāramitāyām ukto mantraḥ ¦ 般若----波羅蜜多-----說------咒! Tadyathā 即說咒曰: gate gate pāragate pārasaṃgate bodhi svāhā ¦ 揭諦--揭諦-波羅揭諦--波羅僧揭諦--菩提-薩婆訶。

(copy from https://www.youtube.com/watch?v=p-m0fNLkiqA)





这个是我看得懂得唱法,哈哈

No comments:

Post a Comment